Original

तमब्रवीद्विद्धि कृतागसं मे कृष्णाद्य मातुर्वधजातवैरम् ।ततः कृष्णः पार्थमुवाच संख्ये महोरगं कृतवैरं जहि त्वम् ॥ २१ ॥

Segmented

तम् अब्रवीद् विद्धि कृत-आगस् मे कृष्ण अद्य मातुः वध-जात-वैरम् ततः कृष्णः पार्थम् उवाच संख्ये महा-उरगम् कृत-वैरम् जहि त्वम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
विद्धि विद् pos=v,p=2,n=s,l=lot
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
वध वध pos=n,comp=y
जात जन् pos=va,comp=y,f=part
वैरम् वैर pos=n,g=m,c=2,n=s
ततः ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संख्ये संख्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
उरगम् उरग pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
वैरम् वैर pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s