Original

बलाहकः कर्णभुजेरितस्ततो हुताशनार्कप्रतिमद्युतिर्महान् ।महोरगः कृतवैरोऽर्जुनेन किरीटमासाद्य समुत्पपात ॥ २० ॥

Segmented

बलाहकः कर्ण-भुज-ईरितः ततो हुताशन-अर्क-प्रतिम-द्युतिः महान् महा-उरगः कृत-वैरः ऽर्जुनेन किरीटम् आसाद्य समुत्पपात

Analysis

Word Lemma Parse
बलाहकः बलाहक pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
भुज भुज pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
हुताशन हुताशन pos=n,comp=y
अर्क अर्क pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
किरीटम् किरीट pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
समुत्पपात समुत्पत् pos=v,p=3,n=s,l=lit