Original

ततः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजानव्यथितः स्थितोऽर्जुनः ।विभाति संपूर्णमरीचिभास्वता शिरोगतेनोदयपर्वतो यथा ॥ १९ ॥

Segmented

ततः समुद्ग्रथ्य सितेन वाससा स्व-मूर्धजान् अ व्यथितः स्थितो ऽर्जुनः विभाति सम्पूर्ण-मरीचि-भास्वत् शिरः-गतेन उदय-पर्वतः यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुद्ग्रथ्य समुद्ग्रन्थ् pos=vi
सितेन सित pos=a,g=n,c=3,n=s
वाससा वासस् pos=n,g=n,c=3,n=s
स्व स्व pos=a,comp=y
मूर्धजान् मूर्धज pos=n,g=m,c=2,n=p
pos=i
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
मरीचि मरीचि pos=n,comp=y
भास्वत् भास्वत् pos=a,g=n,c=3,n=s
शिरः शिरस् pos=n,comp=y
गतेन गम् pos=va,g=n,c=3,n=s,f=part
उदय उदय pos=n,comp=y
पर्वतः पर्वत pos=n,g=m,c=1,n=s
यथा यथा pos=i