Original

मही वियद्द्यौः सलिलानि वायुना यथा विभिन्नानि विभान्ति भारत ।तथैव शब्दो भुवनेष्वभूत्तदा जना व्यवस्यन्व्यथिताश्च चस्खलुः ॥ १८ ॥

Segmented

मही वियद् द्यौः सलिलानि वायुना यथा विभिन्नानि विभान्ति भारत तथा एव शब्दो भुवनेष्व् अभूत् तदा जना व्यवस्यन् व्यथिताः च चस्खलुः

Analysis

Word Lemma Parse
मही मही pos=n,g=f,c=1,n=s
वियद् वियन्त् pos=n,g=n,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
सलिलानि सलिल pos=n,g=n,c=1,n=p
वायुना वायु pos=n,g=m,c=3,n=s
यथा यथा pos=i
विभिन्नानि विभिद् pos=va,g=n,c=1,n=p,f=part
विभान्ति विभा pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
भुवनेष्व् भुवन pos=n,g=n,c=7,n=p
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i
जना जन pos=n,g=m,c=1,n=p
व्यवस्यन् व्यवसा pos=v,p=3,n=p,l=lan
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
pos=i
चस्खलुः स्खल् pos=v,p=3,n=p,l=lit