Original

ततः किरीटं बहुरत्नमण्डितं जहार नागोऽर्जुनमूर्धतो बलात् ।गिरेः सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रः शिखरं यथोत्तमम् ॥ १७ ॥

Segmented

ततः किरीटम् बहु-रत्न-मण्डितम् जहार नागो अर्जुन-मूर्ध्नः बलात् गिरेः सु जात-अङ्कुर-पुष्पित-द्रुमम् महा-इन्द्र-वज्रः शिखरम् यथा उत्तमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरीटम् किरीट pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
मण्डितम् मण्डय् pos=va,g=n,c=2,n=s,f=part
जहार हृ pos=v,p=3,n=s,l=lit
नागो नाग pos=n,g=m,c=1,n=s
अर्जुन अर्जुन pos=n,comp=y
मूर्ध्नः मूर्धन् pos=n,g=m,c=5,n=s
बलात् बल pos=n,g=n,c=5,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
सु सु pos=i
जात जन् pos=va,comp=y,f=part
अङ्कुर अङ्कुर pos=n,comp=y
पुष्पित पुष्पित pos=a,comp=y
द्रुमम् द्रुम pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्रः वज्र pos=n,g=m,c=1,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
यथा यथा pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s