Original

तदुत्तमेषून्मथितं विषाग्निना प्रदीप्तमर्चिष्मदभिक्षिति प्रियम् ।पपात पार्थस्य किरीटमुत्तमं दिवाकरोऽस्तादिव पर्वताज्ज्वलन् ॥ १६ ॥

Segmented

तद् उत्तम-इषून् मथितम् विष-अग्निना प्रदीप्तम् अर्चिष्मद् अभिक्षिति पपात पार्थस्य किरीटम् उत्तमम् दिवाकरो ऽस्ताद् इव पर्वताज् ज्वलन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उत्तम उत्तम pos=a,comp=y
इषून् इषु pos=n,g=m,c=2,n=p
मथितम् मथ् pos=va,g=n,c=1,n=s,f=part
विष विष pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
प्रदीप्तम् प्रदीप् pos=va,g=n,c=1,n=s,f=part
अर्चिष्मद् अर्चिष्मत् pos=a,g=n,c=1,n=s
अभिक्षिति प्रिय pos=a,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
किरीटम् किरीट pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
दिवाकरो दिवाकर pos=n,g=m,c=1,n=s
ऽस्ताद् अस्त pos=n,g=m,c=5,n=s
इव इव pos=i
पर्वताज् पर्वत pos=n,g=m,c=5,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part