Original

हराम्बुपाखण्डलवित्तगोप्तृभिः पिनाकपाशाशनिसायकोत्तमैः ।सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार यद्वृषः ॥ १५ ॥

Segmented

हर-अम्बुप-आखण्डल-वित्तगोप्तृ पिनाक-पाश-अशनि-सायक-उत्तमैः सुर-उत्तमैः अप्य् अविषह्यम् अर्दितुम् प्रसह्य नागेन जहार यद् वृषः

Analysis

Word Lemma Parse
हर हर pos=n,comp=y
अम्बुप अम्बुप pos=n,comp=y
आखण्डल आखण्डल pos=n,comp=y
वित्तगोप्तृ वित्तगोप्तृ pos=n,g=m,c=3,n=p
पिनाक पिनाक pos=n,comp=y
पाश पाश pos=n,comp=y
अशनि अशनि pos=n,comp=y
सायक सायक pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
सुर सुर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
अप्य् अपि pos=i
अविषह्यम् अविषह्य pos=a,g=n,c=2,n=s
अर्दितुम् ऋद् pos=vi
प्रसह्य प्रसह् pos=vi
नागेन नाग pos=n,g=m,c=3,n=s
जहार हृ pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
वृषः वृष pos=n,g=m,c=1,n=s