Original

दिवाकरेन्दुज्वलनग्रहत्विषं सुवर्णमुक्तामणिजालभूषितम् ।पुरंदरार्थं तपसा प्रयत्नतः स्वयं कृतं यद्भुवनस्य सूनुना ॥ १३ ॥

Segmented

दिवाकर-इन्दु-ज्वलन-ग्रह-त्विषम् सुवर्ण-मुक्ता-मणि-जाल-भूषितम् पुरन्दर-अर्थम् तपसा प्रयत्नतः स्वयम् कृतम् यद् भुवनस्य सूनुना

Analysis

Word Lemma Parse
दिवाकर दिवाकर pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
त्विषम् त्विषा pos=n,g=n,c=1,n=s
सुवर्ण सुवर्ण pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
जाल जाल pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
पुरन्दर पुरंदर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
स्वयम् स्वयम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
भुवनस्य भुवन pos=n,g=n,c=6,n=s
सूनुना सूनु pos=n,g=m,c=3,n=s