Original

अथार्जुनस्योत्तमगात्रभूषणं धरावियद्द्योसलिलेषु विश्रुतम् ।बलास्त्रसर्गोत्तमयत्नमन्युभिः शरेण मूर्ध्नः स जहार सूतजः ॥ १२ ॥

Segmented

अथ अर्जुनस्य उत्तम-गात्र-भूषणम् धरावियद्द्योसलिलेषु बल-अस्त्र-सर्ग-उत्तम-यत्न-मन्युभिः शरेण मूर्ध्नः स जहार सूतजः

Analysis

Word Lemma Parse
अथ अथ pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
उत्तम उत्तम pos=a,comp=y
गात्र गात्र pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=2,n=s
धरावियद्द्योसलिलेषु विश्रु pos=va,g=n,c=2,n=s,f=part
बल बल pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
यत्न यत्न pos=n,comp=y
मन्युभिः मन्यु pos=n,g=m,c=3,n=p
शरेण शर pos=n,g=m,c=3,n=s
मूर्ध्नः मूर्धन् pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
सूतजः सूतज pos=n,g=m,c=1,n=s