Original

अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः ।ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः ॥ ११ ॥

Segmented

अवगाढे रथे भूमौ जानुभ्याम् अगमन् हयाः ततः शरः सो ऽभ्यहनत् किरीटम् तस्य धीमतः

Analysis

Word Lemma Parse
अवगाढे अवगाह् pos=va,g=m,c=7,n=s,f=part
रथे रथ pos=n,g=m,c=7,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
अगमन् गम् pos=v,p=3,n=p,l=lun
हयाः हय pos=n,g=m,c=1,n=p
ततः ततस् pos=i
शरः शर pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
किरीटम् किरीट pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s