Original

संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः ।आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः ॥ १० ॥

Segmented

संधीयमानम् भुजगम् दृष्ट्वा कर्णेन माधवः आक्रम्य स्यन्दनम् पद्भ्याम् बलेन बलिनाम् वरः

Analysis

Word Lemma Parse
संधीयमानम् संधा pos=va,g=m,c=2,n=s,f=part
भुजगम् भुजग pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णेन कर्ण pos=n,g=m,c=3,n=s
माधवः माधव pos=n,g=m,c=1,n=s
आक्रम्य आक्रम् pos=vi
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
बलेन बल pos=n,g=n,c=3,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s