Original

संजय उवाच ।ततोऽपयाताः शरपातमात्रमवस्थिताः कुरवो भिन्नसेनाः ।विद्युत्प्रकाशं ददृशुः समन्ताद्धनंजयास्त्रं समुदीर्यमाणम् ॥ १ ॥

Segmented

संजय उवाच ततो ऽपयाताः शर-पात-मात्रम् अवस्थिताः कुरवो भिन्न-सेनाः विद्युत्-प्रकाशम् ददृशुः समन्ताद् धनञ्जय-अस्त्रम् समुदीर्यमाणम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽपयाताः अपया pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
पात पात pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
कुरवो कुरु pos=n,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
सेनाः सेना pos=n,g=m,c=1,n=p
विद्युत् विद्युत् pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
समन्ताद् समन्तात् pos=i
धनञ्जय धनंजय pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समुदीर्यमाणम् समुदीर् pos=va,g=n,c=2,n=s,f=part