Original

मृदङ्गभेरीपणवानकस्वनैर्निनादिते भारत शङ्खनिस्वनैः ।ससिंहनादौ बभतुर्नरोत्तमौ शशाङ्कसूर्याविव मेघसंप्लवे ॥ ९ ॥

Segmented

मृदङ्ग-भेरी-पणव-आनक-स्वनैः निनादिते भारत शङ्ख-निस्वनैः स सिंहनादौ बभतुः नर-उत्तमौ शशाङ्क-सूर्यौ इव मेघ-सम्प्लवे

Analysis

Word Lemma Parse
मृदङ्ग मृदङ्ग pos=n,comp=y
भेरी भेरी pos=n,comp=y
पणव पणव pos=n,comp=y
आनक आनक pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
निनादिते निनादय् pos=va,g=m,c=7,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
शङ्ख शङ्ख pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
pos=i
सिंहनादौ सिंहनाद pos=n,g=m,c=1,n=d
बभतुः भा pos=v,p=3,n=d,l=lit
नर नर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
शशाङ्क शशाङ्क pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
मेघ मेघ pos=n,comp=y
सम्प्लवे सम्प्लव pos=n,g=m,c=7,n=s