Original

न चाभिमन्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तदावतस्थिरे ।महारथौ तौ परिवार्य सर्वतः सुरासुरा वासवशम्बराविव ॥ ८ ॥

Segmented

न च अभिमन् इति प्रचोदिताः परे त्वदीयाः च तदा अवतस्थिरे महा-रथा तौ परिवार्य सर्वतः सुर-असुराः वासव-शम्बरौ इव

Analysis

Word Lemma Parse
pos=i
pos=i
अभिमन् अभिमन् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part
परे पर pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
pos=i
तदा तदा pos=i
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
परिवार्य परिवारय् pos=vi
सर्वतः सर्वतस् pos=i
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
वासव वासव pos=n,comp=y
शम्बरौ शम्बर pos=n,g=m,c=2,n=d
इव इव pos=i