Original

ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे विविदुर्न किंचन ।भयात्तु तावेव रथौ समाश्रयंस्तमोनुदौ खे प्रसृता इवांशवः ॥ ६ ॥

Segmented

ततस् त्वदीयाः च परे च सायकैः कृते ऽन्धकारे विविदुः न किंचन भयात् तु ताव् एव रथौ समाश्रयंस् तमोनुदौ खे प्रसृता इव अंशवः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
pos=i
परे पर pos=n,g=m,c=1,n=p
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
कृते कृ pos=va,g=m,c=7,n=s,f=part
ऽन्धकारे अन्धकार pos=n,g=m,c=7,n=s
विविदुः विद् pos=v,p=3,n=p,l=lit
pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
भयात् भय pos=n,g=n,c=5,n=s
तु तु pos=i
ताव् तद् pos=n,g=m,c=2,n=d
एव एव pos=i
रथौ रथ pos=n,g=m,c=2,n=d
समाश्रयंस् समाश्रि pos=v,p=3,n=p,l=lan
तमोनुदौ तमोनुद pos=n,g=m,c=2,n=d
खे pos=n,g=n,c=7,n=s
प्रसृता प्रसृ pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अंशवः अंशु pos=n,g=m,c=1,n=p