Original

तथा प्रवृत्तेऽस्त्रभृतां पराभवे धनंजयश्चाधिरथिश्च सायकैः ।दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रोर्णुवतुः स्म दंशितौ ॥ ५ ॥

Segmented

तथा प्रवृत्ते ऽस्त्रभृताम् पराभवे धनंजयः च आधिरथि च सायकैः दिशः च सैन्यम् च शितैः अजिह्मगैः परस्परम् प्रोर्णुवतुः स्म

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
ऽस्त्रभृताम् अस्त्रभृत् pos=n,g=m,c=6,n=p
पराभवे पराभव pos=n,g=m,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
प्रोर्णुवतुः स्म pos=i
स्म दंशय् pos=va,g=m,c=1,n=d,f=part