Original

तमेवमुक्त्वाभ्यनुनीय चासकृत्तवात्मजः स्वाननुशास्ति सैनिकान् ।समाघ्नताभिद्रवताहितानिमान्सबाणशब्दान्किमु जोषमास्यते ॥ ३२ ॥

Segmented

तम् एवम् उक्त्वा अभ्यनुनीय च असकृत् ते आत्मजः स्वान् अनुशास्ति सैनिकान् समाहन् अभिद्रु अहितान् इमान् स बाण-शब्दान् किमु जोषम् आस्यते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अभ्यनुनीय अभ्यनुनी pos=vi
pos=i
असकृत् असकृत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
स्वान् स्व pos=a,g=m,c=2,n=p
अनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
समाहन् समाहन् pos=va,g=m,c=3,n=s,f=part
अभिद्रु अभिद्रु pos=va,g=m,c=3,n=s,f=part
अहितान् अहित pos=a,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
pos=i
बाण बाण pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
किमु किमु pos=i
जोषम् जोषम् pos=i
आस्यते आस् pos=v,p=3,n=s,l=lat