Original

न चापि कर्णं गुरुपुत्र संस्तवादुपारमेत्यर्हसि वक्तुमच्युत ।श्रमेण युक्तो महताद्य फल्गुनस्तमेष कर्णः प्रसभं हनिष्यति ॥ ३१ ॥

Segmented

न च अपि कर्णम् गुरु-पुत्र संस्तवाद् उपारम इति अर्हसि वक्तुम् अच्युत श्रमेण युक्तो महता अद्य फल्गुनस् तम् एष कर्णः प्रसभम् हनिष्यति

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
संस्तवाद् संस्तव pos=n,g=m,c=5,n=s
उपारम उपारम् pos=v,p=2,n=s,l=lot
इति इति pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
वक्तुम् वच् pos=vi
अच्युत अच्युत pos=a,g=m,c=8,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
महता महत् pos=a,g=m,c=3,n=s
अद्य अद्य pos=i
फल्गुनस् फल्गुन pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रसभम् प्रसभम् pos=i
हनिष्यति हन् pos=v,p=3,n=s,l=lrt