Original

निहत्य दुःशासनमुक्तवान्बहु प्रसह्य शार्दूलवदेष दुर्मतिः ।वृकोदरस्तद्धृदये मम स्थितं न तत्परोक्षं भवतः कुतः शमः ॥ ३० ॥

Segmented

निहत्य दुःशासनम् उक्तवान् बहु प्रसह्य शार्दूल-वत् एष दुर्मतिः वृकोदरस् तद्-हृदये मम स्थितम् न तत् परोक्षम् भवतः कुतः शमः

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
प्रसह्य प्रसह् pos=vi
शार्दूल शार्दूल pos=n,comp=y
वत् वत् pos=i
एष एतद् pos=n,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
वृकोदरस् वृकोदर pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
हृदये हृदय pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
परोक्षम् परोक्ष pos=a,g=n,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
कुतः कुतस् pos=i
शमः शम pos=n,g=m,c=1,n=s