Original

ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रपत्रायुधसिंहनादैः ।निनादयन्तो वसुधां दिशश्च स्वनेन सर्वे द्विषतो निजघ्नुः ॥ ३ ॥

Segmented

ततः प्रहृष्टाः कुरु-पाण्डु-योधाः वादित्र-पत्त्र-आयुध-सिंहनादैः निनादयन्तो वसुधाम् दिशः च स्वनेन सर्वे द्विषतो निजघ्नुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
पाण्डु पाण्डु pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
वादित्र वादित्र pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
आयुध आयुध pos=n,comp=y
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
निनादयन्तो निनादय् pos=va,g=m,c=1,n=p,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
स्वनेन स्वन pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
द्विषतो द्विष् pos=va,g=m,c=2,n=p,f=part
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit