Original

स एवमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् ।यथा भवानाह सखे तथैव तन्ममापि च ज्ञापयतो वचः शृणु ॥ २९ ॥

Segmented

स एवम् उक्तः सुहृदा वचो हितम् विचिन्त्य निःश्वस्य च दुर्मनाः ब्रवीत् यथा भवान् आह सखे तथा एव तन् मे अपि च ज्ञापयतो वचः शृणु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
वचो वचस् pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
विचिन्त्य विचिन्तय् pos=vi
निःश्वस्य निःश्वस् pos=vi
pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
सखे सखि pos=n,g=,c=8,n=s
तथा तथा pos=i
एव एव pos=i
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
pos=i
ज्ञापयतो ज्ञापय् pos=va,g=m,c=6,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot