Original

निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना च समाप्नुहि स्थिरम् ।त्वयि प्रसन्ने यदि मित्रतामियुर्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर ॥ २८ ॥

Segmented

निसर्गतस् ते तव वीर बान्धवाः पुनः च साम्ना च समाप्नुहि स्थिरम् त्वयि प्रसन्ने यदि मित्र-ताम् इयुः ध्रुवम् नरेन्द्र-इन्द्र तथा त्वम् आचर

Analysis

Word Lemma Parse
निसर्गतस् निसर्ग pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
pos=i
समाप्नुहि समाप् pos=v,p=2,n=s,l=lot
स्थिरम् स्थिर pos=a,g=n,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रसन्ने प्रसद् pos=va,g=m,c=7,n=s,f=part
यदि यदि pos=i
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इयुः pos=v,p=3,n=p,l=vidhilin
ध्रुवम् ध्रुवम् pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
त्वम् त्व pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot