Original

वदन्ति मित्रं सहजं विचक्षणास्तथैव साम्ना च धनेन चार्जितम् ।प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं त्वयि पाण्डवेषु च ॥ २७ ॥

Segmented

वदन्ति मित्रम् सहजम् विचक्षणास् तथा एव साम्ना च धनेन च अर्जितम् प्रतापतः च उपनतम् चतुर्विधम् तद् अस्ति सर्वम् त्वयि पाण्डवेषु च

Analysis

Word Lemma Parse
वदन्ति वद् pos=v,p=3,n=p,l=lat
मित्रम् मित्र pos=n,g=m,c=2,n=s
सहजम् सहज pos=a,g=m,c=2,n=s
विचक्षणास् विचक्षण pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
pos=i
धनेन धन pos=n,g=n,c=3,n=s
pos=i
अर्जितम् अर्जय् pos=va,g=m,c=2,n=s,f=part
प्रतापतः प्रताप pos=n,g=m,c=5,n=s
pos=i
उपनतम् उपनम् pos=va,g=m,c=2,n=s,f=part
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
pos=i