Original

अतोऽपि भूयांश्च गुणैर्धनंजयः स चाभिपत्स्यत्यखिलं वचो मम ।तवानुयात्रां च तथा करिष्यति प्रसीद राजञ्जगतः शमाय वै ॥ २५ ॥

Segmented

अतो ऽपि भूयांः च गुणैः धनंजयः स च अभिपत्स्यति अखिलम् वचो मम ते अनुयात्राम् च तथा करिष्यति प्रसीद राजञ् जगतः शमाय वै

Analysis

Word Lemma Parse
अतो अतस् pos=i
ऽपि अपि pos=i
भूयांः भूयस् pos=a,g=m,c=1,n=s
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अभिपत्स्यति अभिपद् pos=v,p=3,n=s,l=lrt
अखिलम् अखिल pos=a,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुयात्राम् अनुयात्र pos=n,g=f,c=2,n=s
pos=i
तथा तथा pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
राजञ् राजन् pos=n,g=m,c=8,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
शमाय शम pos=n,g=m,c=4,n=s
वै वै pos=i