Original

त्वया च पार्थैश्च परस्परेण प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि ।व्रजन्तु शेषाः स्वपुराणि पार्थिवा निवृत्तवैराश्च भवन्तु सैनिकाः ॥ २३ ॥

Segmented

त्वया च पार्थैः च परस्परेण प्रजाः शिवम् प्राप्नुयुः इच्छति त्वयि व्रजन्तु शेषाः स्व-पुरा पार्थिवा निवृत्त-वैराः च भवन्तु सैनिकाः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
पार्थैः पार्थ pos=n,g=m,c=3,n=p
pos=i
परस्परेण परस्पर pos=n,g=m,c=3,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
शिवम् शिव pos=n,g=n,c=2,n=s
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
इच्छति इष् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
व्रजन्तु व्रज् pos=v,p=3,n=p,l=lot
शेषाः शेष pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
पुरा पुर pos=n,g=n,c=2,n=p
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
निवृत्त निवृत् pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
pos=i
भवन्तु भू pos=v,p=3,n=p,l=lot
सैनिकाः सैनिक pos=n,g=m,c=1,n=p