Original

धनंजयः स्थास्यति वारितो मया जनार्दनो नैव विरोधमिच्छति ।युधिष्ठिरो भूतहिते सदा रतो वृकोदरस्तद्वशगस्तथा यमौ ॥ २२ ॥

Segmented

धनंजयः स्थास्यति वारितो मया जनार्दनो न एव विरोधम् इच्छति युधिष्ठिरो भूत-हिते सदा रतो वृकोदरस् तद्-वश-गः तथा यमौ

Analysis

Word Lemma Parse
धनंजयः धनंजय pos=n,g=m,c=1,n=s
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
वारितो वारय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
जनार्दनो जनार्दन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विरोधम् विरोध pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
सदा सदा pos=i
रतो रम् pos=va,g=m,c=1,n=s,f=part
वृकोदरस् वृकोदर pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
वश वश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
तथा तथा pos=i
यमौ यम pos=n,g=m,c=1,n=d