Original

हतो गुरुर्ब्रह्मसमो महास्त्रवित्तथैव भीष्मप्रमुखा नरर्षभाः ।अहं त्ववध्यो मम चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम् ॥ २१ ॥

Segmented

हतो गुरुः ब्रह्म-समः महा-अस्त्र-विद् तथा एव भीष्म-प्रमुखाः नर-ऋषभाः अहम् त्व् अवध्यो मम च अपि मातुलः प्रशाधि राज्यम् सह पाण्डवैः चिरम्

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
भीष्म भीष्म pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
त्व् तु pos=i
अवध्यो अवध्य pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
मातुलः मातुल pos=n,g=m,c=1,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=2,n=s
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
चिरम् चिरम् pos=i