Original

अथाब्रवीद्द्रोणसुतस्तवात्मजं करं करेण प्रतिपीड्य सान्त्वयन् ।प्रसीद दुर्योधन शाम्य पाण्डवैरलं विरोधेन धिगस्तु विग्रहम् ॥ २० ॥

Segmented

अथ अब्रवीत् द्रोण-सुतः ते आत्मजम् करम् करेण प्रतिपीड्य सान्त्वयन् प्रसीद दुर्योधन शाम्य पाण्डवैः अलम् विरोधेन धिग् अस्तु विग्रहम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
करम् कर pos=n,g=m,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s
प्रतिपीड्य प्रतिपीडय् pos=vi
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
शाम्य शम् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अलम् अलम् pos=i
विरोधेन विरोध pos=n,g=m,c=3,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
विग्रहम् विग्रह pos=n,g=m,c=2,n=s