Original

नानद्यमानं निनदैर्मनोज्ञैर्वादित्रगीतस्तुतिभिश्च नृत्तैः ।सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः खस्थांश्च तान्विस्मयनीयरूपान् ॥ २ ॥

Segmented

नानद्यमानम् निनदैः मनोज्ञैः वादित्र-गीत-स्तुतिभिः च नृत्तैः सर्वे ऽन्तरिक्षे ददृशुः मनुष्याः ख-स्थान् च तान् विस्मि-रूपान्

Analysis

Word Lemma Parse
नानद्यमानम् नानद् pos=va,g=n,c=1,n=s,f=part
निनदैः निनद pos=n,g=m,c=3,n=p
मनोज्ञैः मनोज्ञ pos=a,g=m,c=3,n=p
वादित्र वादित्र pos=n,comp=y
गीत गीत pos=n,comp=y
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
pos=i
नृत्तैः नृत्त pos=n,g=n,c=3,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
विस्मि विस्मि pos=va,comp=y,f=krtya
रूपान् रूप pos=n,g=m,c=2,n=p