Original

तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिष्मियुर्नृप ।तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरेकनिश्चयौ ॥ १९ ॥

Segmented

तद् अद्भुतम् देव-मनुष्य-साक्षिकम् समीक्ष्य भूतानि विसिष्मियुः नृप ते आत्मजः सूत-सुतः च न व्यथाम् न विस्मयम् जग्मतुः एक-निश्चयौ

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
साक्षिकम् साक्षिक pos=n,g=n,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
भूतानि भूत pos=n,g=n,c=1,n=p
विसिष्मियुः विस्मि pos=v,p=3,n=p,l=lit
नृप नृप pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सूत सूत pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
pos=i
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
एक एक pos=n,comp=y
निश्चयौ निश्चय pos=n,g=m,c=1,n=d