Original

ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः ससाधुवादा हृषितैः समीरिताः ।निपेतुरप्युत्तमपुष्पवृष्टयः सुरूपगन्धाः पवनेरिताः शिवाः ॥ १८ ॥

Segmented

ततो ऽन्तरिक्षे सुर-तूर्य-निस्वनाः स साधुवादाः हृषितैः समीरिताः निपेतुः अप्य् उत्तम-पुष्प-वृष्टयः सु रूप-गन्धाः पवन-ईरय् शिवाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
सुर सुर pos=n,comp=y
तूर्य तूर्य pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
pos=i
साधुवादाः साधुवाद pos=n,g=m,c=1,n=p
हृषितैः हृष् pos=va,g=m,c=3,n=p,f=part
समीरिताः समीरय् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
अप्य् अपि pos=i
उत्तम उत्तम pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
वृष्टयः वृष्टि pos=n,g=f,c=1,n=p
सु सु pos=i
रूप रूप pos=n,comp=y
गन्धाः गन्ध pos=n,g=f,c=1,n=p
पवन पवन pos=n,comp=y
ईरय् ईरय् pos=va,g=f,c=1,n=p,f=part
शिवाः शिव pos=a,g=f,c=1,n=p