Original

वरायुधान्पाणिगतान्करैः सह क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च ।हयांश्च नागांश्च रथांश्च युध्यतां धनंजयः शत्रुगणं तमक्षिणोत् ॥ १७ ॥

Segmented

वर-आयुधान् पाणि-गतान् करैः सह क्षुरैः न्यकृन्तंस् त्वरिताः शिरांसि च हयांः च नागांः च रथांः च युध्यताम् धनंजयः शत्रु-गणम् तम् अक्षिणोत्

Analysis

Word Lemma Parse
वर वर pos=a,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
पाणि पाणि pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
करैः कर pos=n,g=m,c=3,n=p
सह सह pos=i
क्षुरैः क्षुर pos=n,g=m,c=3,n=p
न्यकृन्तंस् निकृत् pos=v,p=3,n=p,l=lan
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i
हयांः हय pos=n,g=m,c=2,n=p
pos=i
नागांः नाग pos=n,g=m,c=2,n=p
pos=i
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अक्षिणोत् क्षि pos=v,p=3,n=s,l=lan