Original

अथाभ्यधावंस्त्वरिताः शतं रथाः शतं च नागार्जुनमाततायिनः ।शकास्तुखारा यवनाश्च सादिनः सहैव काम्बोजवरैर्जिघांसवः ॥ १६ ॥

Segmented

अथ अभ्यधावन् त्वरिताः शतम् रथाः शतम् च नाग-अर्जुनम् आततायिनः शकास् तुखारा यवनाः च सादिनः सह एव काम्बोज-वरैः जिघांसवः

Analysis

Word Lemma Parse
अथ अथ pos=i
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
शतम् शत pos=n,g=n,c=1,n=s
रथाः रथ pos=n,g=m,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
pos=i
नाग नाग pos=n,comp=y
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
आततायिनः आततायिन् pos=a,g=m,c=1,n=p
शकास् शक pos=n,g=m,c=1,n=p
तुखारा तुखार pos=n,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
सह सह pos=i
एव एव pos=i
काम्बोज काम्बोज pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p