Original

धनूंषि तेषामिषुधीन्हयान्ध्वजान्रथांश्च सूतांश्च धनंजयः शरैः ।समं च चिच्छेद पराभिनच्च ताञ्शरोत्तमैर्द्वादशभिश्च सूतजम् ॥ १५ ॥

Segmented

धनूंषि तेषाम् इषुधीन् हयान् ध्वजान् रथांः च सूतांः च धनंजयः शरैः

Analysis

Word Lemma Parse
धनूंषि धनुस् pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
इषुधीन् इषुधि pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
सूतांः सूत pos=n,g=m,c=2,n=p
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p