Original

ततस्तु दुर्योधनभोजसौबलाः कृपश्च शारद्वतसूनुना सह ।महारथाः पञ्च धनंजयाच्युतौ शरैः शरीरान्तकरैरताडयन् ॥ १४ ॥

Segmented

ततस् तु दुर्योधन-भोज-सौबलाः कृपः च शारद्वत-सूनुना सह महा-रथाः पञ्च धनञ्जय-अच्युतौ शरैः शरीर-अन्त-करैः अताडयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
दुर्योधन दुर्योधन pos=n,comp=y
भोज भोज pos=n,comp=y
सौबलाः सौबल pos=n,g=m,c=1,n=p
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
शारद्वत शारद्वत pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s
सह सह pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
धनञ्जय धनंजय pos=n,comp=y
अच्युतौ अच्युत pos=n,g=m,c=2,n=d
शरैः शर pos=n,g=m,c=3,n=p
शरीर शरीर pos=n,comp=y
अन्त अन्त pos=n,comp=y
करैः कर pos=a,g=m,c=3,n=p
अताडयन् ताडय् pos=v,p=3,n=p,l=lan