Original

ततो विसस्रुः पुनरर्दिताः शरैर्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः ।सनागपत्त्यश्वरथा दिशो गतास्तथा यथा सिंहभयाद्वनौकसः ॥ १३ ॥

Segmented

ततो विसस्रुः पुनः अर्दिताः शरैः नर-उत्तमाभ्याम् कुरु-पाण्डव-आश्रयाः स नाग-पत्ति-अश्व-रथाः दिशो गतास् तथा यथा सिंह-भयात् वनौकसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विसस्रुः विसृ pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
नर नर pos=n,comp=y
उत्तमाभ्याम् उत्तम pos=a,g=m,c=5,n=d
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
pos=i
नाग नाग pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
गतास् गम् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
यथा यथा pos=i
सिंह सिंह pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
वनौकसः वनौकस् pos=n,g=m,c=1,n=p