Original

ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः ।नराश्वनागानमितौ निजघ्नतुः परस्परं जघ्नतुरुत्तमेषुभिः ॥ १२ ॥

Segmented

ततो महा-अस्त्राणि महा-धनुर्धरौ विमुञ्चमानाव् इषुभिः भयानकैः नर-अश्व-नागान् अमितौ निजघ्नतुः परस्परम् जघ्नतुः उत्तम-इषुभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
धनुर्धरौ धनुर्धर pos=n,g=m,c=1,n=d
विमुञ्चमानाव् विमुच् pos=va,g=m,c=1,n=d,f=part
इषुभिः इषु pos=n,g=m,c=3,n=p
भयानकैः भयानक pos=a,g=m,c=3,n=p
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
नागान् नाग pos=n,g=m,c=2,n=p
अमितौ अमित pos=a,g=m,c=1,n=d
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
उत्तम उत्तम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p