Original

उभावजेयावहितान्तकावुभौ जिघांसतुस्तौ कृतिनौ परस्परम् ।महाहवे वीरवरौ समीयतुर्यथेन्द्रजम्भाविव कर्णपाण्डवौ ॥ ११ ॥

Segmented

उभाव् अजेयाव् अहित-अन्तकौ उभौ जिघांसतुस् तौ कृतिनौ परस्परम् महा-आहवे वीर-वरौ समीयतुः यथा इन्द्र-जम्भौ इव कर्ण-पाण्डवौ

Analysis

Word Lemma Parse
उभाव् उभ् pos=n,g=m,c=1,n=d
अजेयाव् अजेय pos=a,g=m,c=1,n=d
अहित अहित pos=a,comp=y
अन्तकौ अन्तक pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
जिघांसतुस् जिघांस् pos=v,p=3,n=d,l=lat
तौ तद् pos=n,g=m,c=1,n=d
कृतिनौ कृतिन् pos=a,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
समीयतुः समि pos=v,p=3,n=d,l=lit
यथा यथा pos=i
इन्द्र इन्द्र pos=n,comp=y
जम्भौ जम्भ pos=n,g=m,c=1,n=d
इव इव pos=i
कर्ण कर्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d