Original

महाधनुर्मण्डलमध्यगावुभौ सुवर्चसौ बाणसहस्ररश्मिनौ ।दिधक्षमाणौ सचराचरं जगद्युगास्तसूर्याविव दुःसहौ रणे ॥ १० ॥

Segmented

महा-धनुः-मण्डली-मध्य-गौ उभौ सु वर्चसा बाण-सहस्र-रश्मिनः दिधक्षमाणौ स चराचरम् जगद् युग-अस्त-सूर्यौ इव दुःसहौ रणे

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
मध्य मध्य pos=n,comp=y
गौ pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
सु सु pos=i
वर्चसा वर्चस् pos=n,g=m,c=1,n=d
बाण बाण pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
रश्मिनः रश्मिन् pos=a,g=m,c=1,n=d
दिधक्षमाणौ दिधक्ष् pos=va,g=m,c=1,n=d,f=part
pos=i
चराचरम् चराचर pos=n,g=n,c=2,n=s
जगद् जगन्त् pos=n,g=n,c=2,n=s
युग युग pos=n,comp=y
अस्त अस्त pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
दुःसहौ दुःसह pos=a,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s