Original

संजय उवाच ।तद्देवनागासुरसिद्धसंघैर्गन्धर्वयक्षाप्सरसां च संघैः ।ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद्विस्मयनीयरूपम् ॥ १ ॥

Segmented

संजय उवाच तद् देव-नाग-असुर-सिद्ध-संघैः गन्धर्व-यक्ष-अप्सरसाम् च संघैः ब्रह्मर्षि-राजर्षि-सुपर्ण-जुष्टम् बभौ वियद् विस्मि-रूपम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
नाग नाग pos=n,comp=y
असुर असुर pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
pos=i
संघैः संघ pos=n,g=m,c=3,n=p
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
राजर्षि राजर्षि pos=n,comp=y
सुपर्ण सुपर्ण pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
वियद् वियन्त् pos=n,g=n,c=1,n=s
विस्मि विस्मि pos=va,comp=y,f=krtya
रूपम् रूप pos=n,g=n,c=1,n=s