Original

श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः ।चक्रुर्बाहुवलं चैव तथा चेलवलं महत् ॥ ९ ॥

Segmented

श्रुत्वा तु द्वैरथम् ताभ्याम् तत्र योधाः समन्ततः चक्रुः बाहु-वलम् च एव तथा चेल-वलम् महत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
तत्र तत्र pos=i
योधाः योध pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
बाहु बाहु pos=n,comp=y
वलम् वल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
चेल चेल pos=n,comp=y
वलम् वल pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s