Original

द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा ।अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् ।न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा ॥ ८० ॥

Segmented

द्रष्टास्य् अद्य शरैः कर्णम् रणे कृत्तम् अनेकधा अद्य एनम् स रथम् स अश्वम् स शक्ति-कवच-आयुधम् न हि मे शाम्यते वैरम् कृष्णाम् यत् प्राहसत् पुरा

Analysis

Word Lemma Parse
द्रष्टास्य् दृश् pos=v,p=2,n=s,l=lrt
अद्य अद्य pos=i
शरैः शर pos=n,g=m,c=3,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कृत्तम् कृत् pos=va,g=m,c=2,n=s,f=part
अनेकधा अनेकधा pos=i
अद्य अद्य pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
शक्ति शक्ति pos=n,comp=y
कवच कवच pos=n,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शाम्यते शामय् pos=v,p=3,n=s,l=lat
वैरम् वैर pos=n,g=n,c=1,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
यत् यत् pos=i
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i