Original

तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः ।सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ॥ ८ ॥

Segmented

तौ रथौ सम्प्रसक्तौ च दृष्ट्वा भारत पार्थिवाः सिंहनाद-रवान् चक्रुः साधुवादांः च पुष्कलान्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
रथौ रथ pos=n,g=m,c=2,n=d
सम्प्रसक्तौ सम्प्रसञ्ज् pos=va,g=m,c=2,n=d,f=part
pos=i
दृष्ट्वा दृश् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सिंहनाद सिंहनाद pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
साधुवादांः साधुवाद pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p