Original

इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः ।अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ।ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन ॥ ७८ ॥

Segmented

इति कृष्ण-वचः श्रुत्वा प्रहसन् कपिकेतनः अर्जुनः प्रत्युवाच इदम् कृष्णम् अ क्लिष्ट-कारिणम् मे अपि एताव् अपर्याप्तौ कर्ण-शल्यौ जनार्दन

Analysis

Word Lemma Parse
इति इति pos=i
कृष्ण कृष्ण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
कपिकेतनः कपिकेतन pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
क्लिष्ट क्लिश् pos=va,comp=y,f=part
कारिणम् कारिन् pos=a,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एताव् एतद् pos=n,g=m,c=1,n=d
अपर्याप्तौ अपर्याप्त pos=a,g=m,c=1,n=d
कर्ण कर्ण pos=n,comp=y
शल्यौ शल्य pos=n,g=m,c=1,n=d
जनार्दन जनार्दन pos=n,g=m,c=8,n=s