Original

यदि त्वेवं कथंचित्स्याल्लोकपर्यसनं यथा ।हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ॥ ७७ ॥

Segmented

यदि त्व् एवम् कथंचित् स्याल् लोक-पर्यसनम् यथा हन्याम् कर्णम् तथा शल्यम् बाहुभ्याम् एव संयुगे

Analysis

Word Lemma Parse
यदि यदि pos=i
त्व् तु pos=i
एवम् एवम् pos=i
कथंचित् कथंचिद् pos=i
स्याल् अस् pos=v,p=3,n=s,l=vidhilin
लोक लोक pos=n,comp=y
पर्यसनम् पर्यसन pos=n,g=n,c=1,n=s
यथा यथा pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तथा तथा pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
एव एव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s