Original

पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः ।शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनंजयम् ॥ ७६ ॥

Segmented

पतेद् दिवाकरः स्थानात् शीर्येत अनेकधा क्षितिः शैत्यम् अग्निः इयान् न त्वा कर्णो हन्याद् धनंजयम्

Analysis

Word Lemma Parse
पतेद् पत् pos=v,p=3,n=s,l=vidhilin
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
स्थानात् स्थान pos=n,g=n,c=5,n=s
शीर्येत शृ pos=v,p=3,n=s,l=vidhilin
अनेकधा अनेकधा pos=i
क्षितिः क्षिति pos=n,g=f,c=1,n=s
शैत्यम् शैत्य pos=n,g=n,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इयान् pos=v,p=3,n=s,l=vidhilin
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
धनंजयम् धनंजय pos=n,g=m,c=2,n=s