Original

संजय उवाच ।एवमेव तु गोविंदमर्जुनः प्रत्यभाषत ।तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ॥ ७५ ॥

Segmented

संजय उवाच एवम् एव तु गोविन्दम् अर्जुनः प्रत्यभाषत तम् प्रहस्य अब्रवीत् कृष्णः पार्थम् परम् इदम् वचः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एव एव pos=i
तु तु pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
प्रहस्य प्रहस् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s