Original

शल्य उवाच ।यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः ।उभावेकरथेनाहं हन्यां माधवपाण्डवौ ॥ ७४ ॥

Segmented

शल्य उवाच यदि कर्ण रणे हन्याद् अद्य त्वाम् श्वेतवाहनः उभाव् एक-रथेन अहम् हन्याम् माधव-पाण्डवौ

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
उभाव् उभ् pos=n,g=m,c=2,n=d
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
माधव माधव pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d