Original

अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् ।यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ।किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे ॥ ७३ ॥

Segmented

अथ अब्रवीत् सूतपुत्रः शल्यम् आभाष्य स स्मितम् यदि पार्थो रणे हन्याद् अद्य माम् इह कर्हिचित् किम् उत्तरम् तदा ते स्यात् सखे सत्यम् ब्रवीहि मे

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
आभाष्य आभाष् pos=vi
pos=i
स्मितम् स्मित pos=n,g=n,c=2,n=s
यदि यदि pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
कर्हिचित् कर्हिचित् pos=i
किम् pos=n,g=n,c=1,n=s
उत्तरम् उत्तर pos=n,g=n,c=1,n=s
तदा तदा pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सखे सखी pos=n,g=f,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s