Original

तत्राजयद्वासुदेवः शल्यं नयनसायकैः ।कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनंजयः ॥ ७२ ॥

Segmented

तत्र अजयत् वासुदेवः शल्यम् नयन-सायकैः कर्णम् च अपि अजयद् दृष्ट्या कुन्ती-पुत्रः धनंजयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
नयन नयन pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अजयद् जि pos=v,p=3,n=s,l=lan
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s